B 75-18 Vedāntarahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/18
Title: Vedāntarahasya
Dimensions: 24 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1853
Remarks:


Reel No. B 75-18 Inventory No. 105815

Title Vedāntarahasya

Author Vāgīśa Bhaṭṭācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.5 cm

Folios 4

Lines per Folio 11–13

Foliation figures in the upper left-hand margin under the abbreviation ve. ra. and in the lower right-hand margin under the word śivaḥ on the verso

Scribe Lālaratnākara

Date of Copying ŚS 1744

Place of Copying Kāśī

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/1853

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

nisargasuṃdaraṃ divyaṃ saccidānandavigraham ||

vande vedāntavāgīśaṃ bhaṭṭācāryaḥ sureśvaram || 1 ||

accha (!) vedāntarahasya(2)m ucyate ||

padārtho dvividhaḥ | caitanyaṃ jaḍaś ca || cetanyam (!) apy anekavidham || tathāhi || ekam īśvarasaṃjñaṃ māyopahitam || aparaṃ jīvasaṃjñam avi(3)dyopahitam || avidyā ca svāśrayavyāmohikā ʼjñānaśaktiḥ ||

aparaṃ sakalasaṃsargarahitaṃ śuddham || māyopahitaṃ jagatkāraṇaṃ || māyā (4) ca svāśrayā ʼvyāmohikā ʼjñānaśaktiḥ || jaḍas tu ajāñnaṃ tanmūlam ākāśādidṛṣyatvād anirvacanīyaṃ || śuktirajatavat || (fol. 1v1–4)

End

idaṃ tattvamasyādivākyaṃ akhaṇḍārthaṃ na saṃsa(7)rgagocarapramājanakaṃ sarvaṃ tattvamasyādivākyotthasamyaksākṣātkārāpattāv api dehāraṃbhakaprārabdhapratibaṃdhe saty ajñānapuraḥsaraṃ prapaṃcaṃ dagdhapaṭanyāyena vyavaha(8)rann api vidvān śiṣyopadeṣṭā jīvanmukto bhavati saṃcitakarmaṇāṃ vināśe pi || atra śrībhagavadvākayapramāṇaṃ jñānāgniḥ sarvakarmāṇīti | sarvakarmāṇi saṃtā(9)nīty arthaḥ || na tu prārabdhāni teṣāṃ bhogaikanāśyatvāt || prārabdhanāśānaṃtaraṃ acireṇa prāptasvasvarūpa (!) videhakaivalyo bhavati ||      || (fol. 4r6–9)

Colophon

iti śrīvāgīśabhaṭṭā(10)cāryaviracitaṃ vedāṃtarahasyaṃ sampūrṇam ||     ||

nigamajaladhibhūbhṛtkṣmāśake caitramāsi

dhavaladalakṛtāṃtasyāhni vāgīśavāre ||

tripuraharanagaryyāṃ lālaratnāka(11)reṇa

likhitam idam araṃ vai sajjanālokanārtham || 1 ||     || (fol. 4r9–11)

Microfilm Details

Reel No. B 75/18

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r, 3v–4r

Catalogued by BK

Date 29-11-2006

Bibliography